Logoपवित्र ग्रंथ

श्रीबटुकभैरवब्रह्मकवचम्

Shri Batukabhairava Brahma Kavacham

श्रीबटुकभैरवब्रह्मकवचम्
श्रीबटुकभैरवब्रह्मकवचम् ॥ श्रीगणेशाय नमः ॥
॥ श्रीउमामहेश्वराभ्यां नमः ॥
॥ श्रीगुरवे नमः ॥
॥ श्रीभैरवाय नमः ॥
श्रीदेव्युवाच ।
भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।
भैरवं कवचं ब्रूहि यदि चास्ति कृपा मयि ॥ १॥
प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि ।
सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ॥ २॥
इत्थं देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः ।
उवाच वचनं तत्र देवदेवो महेश्वरः ॥ ३॥
ईश्वर उवाच ।
बाटुकं कवचं दिव्यं श‍ृणु मत्प्राणवल्लभे ।
चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४॥
तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।
शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥
आपदुद्धारणो देवो भैरवः परिकीर्तितः ।
प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये ॥ ६॥
प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् ।
बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७॥
आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।
कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ ८॥
बटुकाय महेशानि स्तम्भने परिकीर्तितम् ।
लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥
्वाविंशत्यक्षरो मन्त्रः क्रमेण जगदीश्वरि ।

॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीं ॥ इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥

विनियोगः ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीबटुकभैरवो देवता ।
मम श्रीबटुकभैरवप्रसादसिद्धयर्थे जपे विनियोगः ॥

अथ पाठः । ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥
बटुकाय पातु नाभौ चापदुद्धारणाय च ॥
कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥
सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥
षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥
ॐ ह्रीं बटुकाय सततं सर्वाङ्गं मम सर्वदा ॥
ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥
ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।
गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥
ॐ ह्रीं दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा ।
ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥
ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका ।
आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६॥
ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।
उन्मत्तभैरवः पातु हृदयं मम सर्वदा ॥ १७॥
ॐ ह्रीं नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ।
संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥
ॐ ह्रीं बाहुयुग्मं सदा पातु भैरवो मम केवलम् ।
हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ १९॥
ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।
रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥
ॐ ह्रीं प्रणवं पातु सर्वाङ्गं लज्जाबीजं महाभये ।
इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥ २१॥
चतुवर्गप्रदं नित्यं स्वयं देवप्रकाशितम् ।
(चतुवर्गफलप्रदं)
यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥
सदानन्दमयो भूत्वा लभते परमं पदम् ।
यः इदं कवचं देवि चिन्तयेन्मन्मुखोदितम् ॥ २३॥
कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् ।
जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥
कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् ।
भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥
कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।
तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६॥
तस्य भूतिं विलोक्यैव कुबेरोऽपि तिरस्कृतः ।
यस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ॥ २७॥
इदं कवचमज्ञात्वा यो जपेद्बटुकं नरः ।
न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥ २८॥
मन्वन्तरत्रयं स्थित्वा तिर्यग्योनिषु जायते ।
इह लोके महारोगी दारिद्र्येणातिपीडितः ॥ २९॥
शत्रूणां वशगो भूत्वा करपात्री भवेज्जडः ।
देयं पुत्राय शिष्याय शान्ताय प्रियवादिने ॥ ३०॥
कार्पण्यरहितायालं बटुकभक्तिरताय च ।
योऽपरागे प्रदाता वै तस्य स्यादतिसत्वरम् ॥ ३१॥
आयुर्विद्या यशो धर्मं बलं चैव न संशयः ।
इति ते कथितं देवि गोपनीयं स्वयोनिवत् ॥ ३२॥

॥ इति श्रीरुद्रयामलोक्तं श्रीबटुकभैरवब्रह्मकवचं सम्पूर्णम् ॥

श्रीबटुकभैरवब्रह्मकवचम् का महत्व (Significance)

श्रीबटुकभैरवब्रह्मकवचम् एक अत्यंत गोपनीय और शक्तिशाली रक्षा कवच है जो श्री रुद्रयामल तंत्र से उद्धृत है। इस कवच का उपदेश स्वयं भगवान महेश्वर ने देवी पार्वती को दिया है। इसे "आपदुद्धारण" (विपत्तियों से उबारने वाला) कवच भी कहा जाता है। यह साधक की दसों दिशाओं से रक्षा करता है और सभी प्रकार के भय, अनिष्ट और शत्रुओं का नाश करता है।

कवच पाठ के लाभ (Benefits of Recitation)

शास्त्रों में इस कवच के पाठ के अनेक लाभ बताए गए हैं:

  • सर्वत्र विजय: जल, अग्नि, दुर्गम स्थानों और शत्रु संकट में साधक की सदैव विजय होती है।
  • पाप नाश: करोड़ों जन्मों के अर्जित पाप इस कवच के स्मरण मात्र से नष्ट हो जाते हैं।
  • राज सम्मान: साधक को राजाओं और उच्च पदस्थ अधिकारियों से सम्मान प्राप्त होता है।
  • ऐश्वर्य और धन: कुबेर के समान वैभव और अतुलनीय धन-संपत्ति की प्राप्ति होती है।
  • आरोग्य और दीर्घायु: साधक को उत्तम स्वास्थ्य, बल और लंबी आयु प्राप्त होती है।
  • मंत्र सिद्धि: इसके ज्ञान मात्र से अन्य मंत्रों की सिद्धि सुगम हो जाती है।

पाठ विधि (Recitation Method)

इस कवच का पाठ करने से पहले और बाद में नीचे दिए गए मूल मंत्र का ११ या २१ बार जप करना चाहिए:



मंत्र:॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीं ॥

पूर्ण शुद्धि के साथ, भगवान बटुक भैरव का ध्यान करते हुए इस कवच का नित्य पाठ और धारण करना चाहिए।