Logoपवित्र ग्रंथ

पंचमुखहनुमत्कवचम् (सुदर्शनसंहिता)

Panchamukhi Hanuman Kavacham

पंचमुखहनुमत्कवचम् (सुदर्शनसंहिता)
॥ पंचमुखहनुमत्कवचम् ॥॥ पीठिका (शिव-पार्वती संवाद) ॥श्रीपार्वत्युवाच ।
सदाशिव वरस्वामिञ्ज्ञानद प्रियकारकः ।
कवचादि मया सर्वं देवानां संश्रुतं प्रिय ॥ १॥
इदानीं श्रोतुमिच्छामि कवचं करुणानिधे ।
वायुसूनोर्वरं येन नान्यदन्वेषितं भवेत् ।
साधकानां च सर्वस्वं हनुमत्प्रीति वर्द्धनम् ॥ २॥

श्रीशिव उवाच ।
देवेशि दीर्घनयने दीक्षादीप्तकलेवरे ।
मां पृच्छसि वरारोहे न कस्यापि मयोदितम् ॥ ३॥
किं बहूक्तेन गिरिश प्रेमयान्त्रितचेतसा ।
अर्धाङ्गमपि मह्यं ते दत्तं किं ते वदाम्यहम् ।
स्त्रीरूपं मम जीवेश पूर्वं तु न विचारितम् ॥ १३॥

श्रीशिव उवाच ।
सत्यं सत्यं वरारोहे सर्वं दत्तं मया तव ।
परं तु गिरिजे तुभ्यं कथ्यते श्रुणु साम्प्रतम् ॥ १४॥

॥ विनियोगः ॥ॐ श्री पञ्चवदनायाञ्जनेयाय नमः ।
ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः ।
गायत्रीछन्दः ।
पञ्चमुखविराट् हनुमान्देवता ।
ह्रीं बीजम् ।
श्रीं शक्तिः ।
क्रौं कीलकम् ।
क्रूं कवचम् ।
क्रैं अस्त्राय फट् ।
इति दिग्बन्धः ।

॥ ध्यानम् ॥श्री गरुड उवाच ।
अथ ध्यानं प्रवक्ष्यामि श‍ृणुसर्वाङ्गसुन्दरि ।
यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ १॥
पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् ।
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ २॥
पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् ।
दन्ष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ ३॥
अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् ।
अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥ ४॥
पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् ॥
सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥ ५॥
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् ।
पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥ ६॥
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् ।
येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ॥ ७॥
जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् ।
ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् ॥ ८॥
खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् ।
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥ ९॥
भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम् ।
एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥ १०॥
प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ११॥
सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् ।
पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं शशाङ्कशिखरं कपिराजवर्यम ।
पीताम्बरादिमुकुटैरूपशोभिताङ्गं पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥ १२॥
मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् ।
शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर ॥ १३॥
ॐ हरिमर्कट मर्कट मन्त्रमिदं परिलिख्यति लिख्यति वामतले ।
यदि नश्यति नश्यति शत्रुकुलं यदि मुञ्चति मुञ्चति वामलता ॥ १४॥

॥ पञ्चमुखहनुमन्मन्त्रः ॥ॐ हरिमर्कटाय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय सकलविषहराय स्वाहा ।
ॐ नमो भगवते पञ्चवदनायोत्तरमुखायादिवराहाय सकलसम्पत्कराय स्वाहा ।
ॐ नमो भगवते पञ्चवदनायोर्ध्वमुखाय हयग्रीवाय सकलजनवशङ्कराय स्वाहा ।

॥ विनियोगः ॥ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य श्रीरामचन्द्र ऋषिः ।
अनुष्टुप्छन्दः ।
पञ्चमुखवीरहनुमान् देवता ।
हनुमानिति बीजम् ।
वायुपुत्र इति शक्तिः ।
अञ्जनासुत इति कीलकम् ।
श्रीरामदूतहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ।
इति ऋष्यादिकं विन्यसेत् ॥

॥ करन्यासः ॥ॐ अञ्जनासुताय अङ्गुष्ठाभ्यां नमः ।
ॐ रुद्रमूर्तये तर्जनीभ्यां नमः ।
ॐ वायुपुत्राय मध्यमाभ्यां नमः ।
ॐ अग्निगर्भाय अनामिकाभ्यां नमः ।
ॐ रामदूताय कनिष्ठिकाभ्यां नमः ।
ॐ पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ॥

॥ अङ्गन्यासः ॥ॐ अञ्जनासुताय हृदयाय नमः ।
ॐ रुद्रमूर्तये शिरसे स्वाहा ।
ॐ वायुपुत्राय शिखायै वषट् ।
ॐ अग्निगर्भाय कवचाय हुम् ।
ॐ रामदूताय नेत्रत्रयाय वौषट् ।
ॐ पञ्चमुखहनुमते अस्त्राय फट् ।
पञ्चमुखहनुमते स्वाहा ।
इति दिग्बन्धः ॥

॥ ध्यानम् ॥वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं
दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा ।
हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं हलं
खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ।

॥ मन्त्रः ॥ॐ श्रीरामदूतायाञ्जनेयाय वायुपुत्राय महाबलपराक्रमाय सीतादुःखनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय सप्तसमुद्रनिर्लङ्घनाय पिङ्गलनयनायामितविक्रमाय सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालङ्कृताय सञ्जीविनीसञ्जीविताङ्गदलक्ष्मणमहाकपिसैन्यप्राणदाय दशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहित-रामवरप्रदाय षट्प्रयोगागमपञ्चमुखवीरहनुमन्मन्त्रजपे विनियोगः ।
ॐ हरिमर्कटमर्कटाय बंबंबंबंबं वौषट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय फंफंफंफंफं फट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय खेंखेंखेंखेंखें मारणाय स्वाहा ।
ॐ हरिमर्कटमर्कटाय लुंलुंलुंलुंलुं आकर्षितसकलसम्पत्कराय स्वाहा ।
ॐ हरिमर्कटमर्कटाय धंधंधंधंधं शत्रुस्तम्भनाय स्वाहा ।
ॐ टंटंटंटंटं कूर्ममूर्तये पञ्चमुखवीरहनुमते परयन्त्रपरतन्त्रोच्चाटनाय स्वाहा ।
ॐ कंखंगंघंङं चंछंजंझंञं टंठंडंढंणं तंथंदंधंनं पंफंबंभंमं यंरंलंवं शंषंसंहं ळङ्क्षं स्वाहा ।
इति दिग्बन्धः ।
ॐ पूर्वकपिमुखाय पञ्चमुखहनुमते टंटंटंटंटं सकलशत्रुसंहरणाय स्वाहा ।
ॐ दक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहाय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा ।
ॐ पश्चिममुखाय गरुडाननाय पञ्चमुखहनुमते मंमंमंमंमं सकलविषहराय स्वाहा ।
ॐ उत्तरमुखायादिवराहाय लंलंलंलंलं नृसिंहाय नीलकण्ठमूर्तये पञ्चमुखहनुमते स्वाहा ।
ॐ ऊर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये सकलप्रयोजननिर्वाहकाय स्वाहा ।
ॐ अञ्जनासुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय श्रीरामचन्द्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्माण्डनाथाय कामदाय पञ्चमुखवीरहनुमते स्वाहा ।
भूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिन्यन्तरिक्षग्रह-परयन्त्रपरतन्त्रोच्चटनाय स्वाहा ।
सकलप्रयोजननिर्वाहकाय पञ्चमुखवीरहनुमते श्रीरामचन्द्रवरप्रसादाय जंजंजंजंजं स्वाहा ।

॥ फलश्रुतिः ॥इदं कवचं पठित्वा तु महाकवचं पठेन्नरः ।
एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम् ॥ १५॥
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् ।
त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् ॥ १६॥
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ।
पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ॥ १७॥
षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम् ।
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ॥ १८॥
अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् ।
नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥ १९॥
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् ।
रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्ध्रुवम् ॥ २०॥
निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः ।
कवचस्मरणेनैव महाबलमवाप्नुयात् ॥ २१॥

॥ इति श्रीसुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं श्रीपञ्चमुखहनुमत्कवचं सम्पूर्णम् ॥

इस कवच का विशिष्ट महत्व

पंचमुखहनुमत्कवचम् (Panchamukhi Hanuman Kavacham), जो कि सुदर्शनसंहिता (Sudarshana Samhita) में वर्णित है, भगवान हनुमान के सबसे शक्तिशाली और रहस्यमय स्वरूपों में से एक, पंचमुखी हनुमान (Five-Faced Hanuman) को समर्पित है। यह कवच भगवान शिव द्वारा माता पार्वती को सुनाया गया एक अत्यंत गोपनीय स्तोत्र है। पंचमुखी हनुमान के पांच मुख पांच दिशाओं के रक्षक हैं और विभिन्न शक्तियों का प्रतीक हैं: पूर्व में वानर मुख (शत्रु-विजय), दक्षिण में नरसिंह मुख (भय-नाश), पश्चिम में गरुड़ मुख (विष और बाधा निवारण), उत्तर में वराह मुख (समृद्धि और ऐश्वर्य), और ऊर्ध्व दिशा में हयग्रीव मुख (ज्ञान और विद्या)। यह कवच इन पांचों स्वरूपों का एक साथ आह्वान करके साधक को एक अभेद्य सुरक्षा चक्र (impenetrable protective shield) प्रदान करता है।

कवच के प्रमुख भाव और लाभ

इस कवच की फलश्रुति इसके पाठ से प्राप्त होने वाले अद्भुत और शीघ्र फलों का वर्णन करती है:

  • सर्व-शत्रु निवारण (Destruction of All Enemies): स्तोत्र का एक बार पाठ करने मात्र से "सर्वशत्रुनिवारणम्" होता है। भगवान के पांचों उग्र स्वरूप मिलकर सभी प्रकार के ज्ञात और अज्ञात शत्रुओं का संहार करते हैं।

  • वंश वृद्धि और पारिवारिक सुख (Growth of Lineage and Family Happiness): दो बार पाठ करने से "पुत्रपौत्रप्रवर्धनम्" अर्थात् पुत्र-पौत्रों की वृद्धि होती है, जो एक सुखी और समृद्ध परिवार का प्रतीक है।

  • सर्व-संपत्ति की प्राप्ति (Attainment of All Wealth): तीन बार पाठ करने से "सर्वसम्पत्करं शुभम्" अर्थात् सभी प्रकार की शुभ संपत्तियों की प्राप्ति होती है। वराह मुख की कृपा से धन-धान्य (wealth and prosperity) में वृद्धि होती है।

  • रोग-नाश और वशीकरण (Cure of Diseases and Power of Attraction): चार बार पाठ करने से "सर्वरोगनिवारणम्" और पांच बार पाठ करने से "सर्वलोकवशङ्करम्" (सभी लोकों को वश में करने की शक्ति) प्राप्त होती है। नरसिंह और गरुड़ मुख की कृपा से रोग और विष बाधाएं दूर होती हैं।

  • सर्व-सिद्धि और त्रैलोक्य-ज्ञान (All Siddhis and Knowledge of the Three Worlds): ग्यारह बार (रुद्रावृत्ति) पाठ करने से "सर्वसिद्धिर्भवेद्ध्रुवम्" अर्थात् सभी सिद्धियां निश्चित रूप से प्राप्त होती हैं और दस बार पाठ करने से तीनों लोकों का ज्ञान प्राप्त होता है। हयग्रीव मुख की कृपा से परम ज्ञान (supreme knowledge) मिलता है।

पाठ करने की विधि और विशेष अवसर

  • यह एक अत्यंत शक्तिशाली तांत्रिक कवच है, जिसका पाठ पूरी श्रद्धा, पवित्रता और गुरु के मार्गदर्शन में ही करना चाहिए।

  • हनुमान जयंती (Hanuman Jayanti), मंगलवार और शनिवार के दिन इसका पाठ करना विशेष फलदायी होता है।

  • पाठ से पहले विनियोग, ऋष्यादि न्यास, करन्यास, अंगन्यास और ध्यान करना अनिवार्य है, जैसा कि स्तोत्र में वर्णित है।

  • किसी भी गंभीर संकट, शत्रु बाधा, तंत्र-मंत्र बाधा या असाध्य रोग की स्थिति में, संकल्प लेकर इस कवच का पाठ करने से चमत्कारी परिणाम मिलते हैं। कमजोर और रोगी व्यक्ति भी इसके स्मरण मात्र से महाबली हो जाते हैं।